Jumat, 09 Desember 2011

Mantram Agni: - Rg Veda I.001.01-1.001.09

Om Agním īle puróhitam Yajñásya devám rtvíjam Hótāram ratnadhātamam
Om Agníh pûrvebhir ŕsibhir Idyo nûtanair utá Sá devâm éhá vakṣati
Om Agnínā rayím aśnavat Pósam evá divé-dive Yaśásam vīrávattamam
Om Agne yám yajñám adhvarám Viśvátah paribhûr ási Sá íd devésu gachati
Om Agnír hótā kavíkratuh Satyáś citráśravastamah Devo devebhir a gamat
Om Yád angá dāśúse tuvám Agne bhadrám karisyási Távét tát satyám angirah
Om Upa tvāgne divé-dive Dósāvastar dhiyâ vayám Námo bháranta émasi
Om Râjantam adhvarânām Gopâm rtásya dîdivim Várdhamānam suvé dáme
Om Sá nah pitéva sūnáve Agne sūpāyanó bhava Sácasvā nah suastáye
Om Vaisvanara ya vidhmahe Lalela ya dhimahi
Tannoh agnih pracodayat – Narayana Upanishad 1.82
Om Agne naya supatha raye asman Visvani deva vayunani vidvan
Yuyodhyasmaj juhuranam eno Bhuyis thamte nama uktim vidhema – Rig Veda 1.189.1

Tidak ada komentar:

Posting Komentar