Jumat, 09 Desember 2011

Visvasaanti Praarthana (doa kedamaian semesta)

Om Prasidha visve svare visva prasidha Om Prasidha visve svare veda rupini
Om Prasidha visve svare mantra vigrahe Om Prasidha visve svare visva prasidha
Sam nah somo bhavatu brahma sam nah Sam no gravanah sam u santu yajnah
Sam nah svarunam mitayo bhavantu Sam nah prasuvah sam u astu vedih - Rigveda 7.035.07
Om Shamno mitra sham varunaha Shamno bhavatvaryama
Shamna indro bruhaspatih Shamno vishnu rurukramaha
Namo brahmane Namaste vaayo Tvameva pratyaksham brahmaasi
Tvaameva pratyaksham brahma vadisyaami Rutam vadisyaami Satyam vadishyami
Tanmaamavatu Tad vaktaaramavatu Avatu maam Avatu vaktaaram
Om Shantih Shantih Shantih - Taittiriya Upanishad
Om Sahanaa vavatu sahanau bhunaktu Saha veeryam karavaavahai
Tejasvi naavadheetamastu maa vidvishaavahai Om Shantih Shantih Shantih
-Taittiriya, Katha, dan Shvetashvatara Upanishad
Om Aapyaayantu mamaangaani vaak Praanashchakshuh shrotramatho
Balamindriyaani cha sarvaani sarvam brahmopanishadam
Maaham brahma niraakuryaam maa maa brahma niraakarod
Niraakaranamastva niraakaranam me astu Tadaatmani nirate ya upanishatsu dharmaaste
Mayi santu te mayi santu Om Shantih Shantih Shantih
- Kena Upanishad dan Chandogya Upanishad
Om Vaang me manasi pratishthitaa Mano me vaachi pratishthitam
Aaveeraaveerma edhi vedasya ma aanisthah Shrutam me maa prahaaseer anenaadheetena
Ahoraatraan samdadhaami ritam vadishyaami Satyam vadishyaami tanmaamavatu tadvaktaaramavatu
Avatu maam avatu vaktaaram avatu vaktaaram

Om Shantih Shantih Shantih – Aitareya Upanishad
Om Bhadram karnebhih shrunuyaama devaah Bhadram pashyemaakshabhiryajatraah
Sthirairangaistushtuvaamsastanoobhih Vyashema devahitam yadaayuh
Svasti na indro vridhashravaah Svasti nah pooshaa vishwavedaah
Svasti nastaarkshyo arishtanemih Svasti no brihaspatir dadhaatu
Om Shantih Shantih Shantih – Mundaka, Mandukya, dan Prashna U

Tidak ada komentar:

Posting Komentar